# Cc. Madhya 16.242 ## Text > eta kahi' mahāprabhu tāṅre vidāya dila > ghare āsi' mahāprabhura śikṣā ācarila ## Synonyms *eta* *kahi'*—saying this; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto Raghunātha dāsa; *vidāya* *dila*—bade farewell; *ghare* *āsi'*—returning home; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *śikṣā*—the instruction; *ācarila*—practiced. ## Translation **In this way, Śrī Caitanya Mahāprabhu bade farewell to Raghunātha dāsa, who returned home and did exactly what the Lord told him.**