# Cc. Madhya 16.236 ## Text > sarvajña gaurāṅga-prabhu jāni' tāṅra mana > śikṣā-rūpe kahe tāṅre āśvāsa-vacana ## Synonyms *sarva*-*jña*—omniscient; *gaurāṅga*-*prabhu*—Śrī Caitanya Mahāprabhu; *jāni'*—knowing; *tāṅra*—his; *mana*—mind; *śikṣā*-*rūpe*—as an instruction; *kahe*—says; *tāṅre*—unto Raghunātha dāsa; *āśvāsa*-*vacana*—words of assurance. ## Translation **Since Śrī Caitanya Mahāprabhu was omniscient, He could understand Raghunātha dāsa's mind. The Lord therefore instructed him with the following reassuring words.**