# Cc. Madhya 16.236
> সর্বজ্ঞ গৌরাঙ্গপ্রভু জানি’ তাঁর মন । শিক্ষা-রূপে কহে তাঁরে আশ্বাস-বচন ॥২৩৬॥
## Text
> sarvajña gaurāṅga-prabhu jāni' tāṅra mana
> śikṣā-rūpe kahe tāṅre āśvāsa-vacana
## Synonyms
*sarva-jña*—omniscient; *gaurāṅga-prabhu*—Śrī Caitanya Mahāprabhu; *jāni'*—knowing; *tāṅra*—his; *mana*—mind; *śikṣā-rūpe*—as an instruction; *kahe*—says; *tāṅre*—unto Raghunātha dāsa; *āśvāsa-vacana*—words of assurance.
## Translation
**Since Śrī Caitanya Mahāprabhu was omniscient, He could understand Raghunātha dāsa's mind. The Lord therefore instructed him with the following reassuring words.**