# Cc. Madhya 16.234 ## Text > sāta dina śāntipure prabhu-saṅge rahe > rātri-divase ei manaḥ-kathā kahe ## Synonyms *sāta* *dina*—for seven days; *śāntipure*—at Śāntipura; *prabhu*-*saṅge*—in the association of Śrī Caitanya Mahāprabhu; *rahe*—stayed; *rātri*-*divase*—both day and night; *ei*—these; *manaḥ*-*kathā*—words in his mind; *kahe*—says. ## Translation **For seven days Raghunātha dāsa associated with Śrī Caitanya Mahāprabhu in Śāntipura. During those days and nights, he had the following thoughts.**