# Cc. Madhya 16.234
> সাত দিন শান্তিপুরে প্রভু-সঙ্গে রহে । রাত্রি-দিবসে এই মনঃকথা কহে ॥২৩৪॥
## Text
> sāta dina śāntipure prabhu-saṅge rahe
> rātri-divase ei manaḥ-kathā kahe
## Synonyms
*sāta dina*—for seven days; *śāntipure*—at Śāntipura; *prabhu-saṅge*—in the association of Śrī Caitanya Mahāprabhu; *rahe*—stayed; *rātri-divase*—both day and night; *ei*—these; *manaḥ-kathā*—words in his mind; *kahe*—says.
## Translation
**For seven days Raghunātha dāsa associated with Śrī Caitanya Mahāprabhu in Śāntipura. During those days and nights, he had the following thoughts.**