# Cc. Madhya 16.231 ## Text > ebe yadi mahāprabhu 'śāntipura' āilā > śuniyā pitāre raghunātha nivedilā ## Synonyms *ebe*—now; *yadi*—when; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *śāntipura*—to Śāntipura; *āilā*—came; *śuniyā*—hearing; *pitāre*—unto his father; *raghunātha*—Raghunātha dāsa; *nivedilā*—submitted. ## Translation **When Raghunātha dāsa learned that Śrī Caitanya Mahāprabhu had arrived at Śāntipura, he submitted a request to his father.**