# Cc. Madhya 16.227 ## Text > prabhu tāṅre vidāya diyā gelā nīlācala > teṅho ghare āsi' hailā premete pāgala ## Synonyms *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto Raghunātha dāsa; *vidāya* *diyā*—bidding farewell; *gelā*—went back; *nīlācala*—to Jagannātha Purī; *teṅho*—he; *ghare* *āsi'*—returning home; *hailā*—became; *premete* *pāgala*—mad in ecstatic love. ## Translation **After bidding farewell to Raghunātha dāsa, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī. After returning home, Raghunātha dāsa became mad with ecstatic love.**