# Cc. Madhya 16.227
## Text
> prabhu tāṅre vidāya diyā gelā nīlācala
> teṅho ghare āsi' hailā premete pāgala
## Synonyms
*prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto Raghunātha dāsa; *vidāya* *diyā*—bidding farewell; *gelā*—went back; *nīlācala*—to Jagannātha Purī; *teṅho*—he; *ghare* *āsi'*—returning home; *hailā*—became; *premete* *pāgala*—mad in ecstatic love.
## Translation
**After bidding farewell to Raghunātha dāsa, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī. After returning home, Raghunātha dāsa became mad with ecstatic love.**