# Cc. Madhya 16.225
## Text
> tāṅra pitā sadā kare ācārya-sevana
> ataeva ācārya tāṅre hailā parasanna
## Synonyms
*tāṅra* *pitā*—his father; *sadā*—always; *kare*—performs; *ācārya*-*sevana*—worship of Advaita Ācārya; *ataeva* *ācārya*—therefore Advaita Ācārya; *tāṅre*—upon him; *hailā* *parasanna*—became pleased.
## Translation
**Raghunātha dāsa's father, Govardhana, always rendered much service to Advaita Ācārya. Consequently Advaita Ācārya was very pleased with the family.**