# Cc. Madhya 16.220
## Text
> nīlāmbara cakravartī—ārādhya duṅhāra
> cakravartī kare duṅhāya 'bhrātṛ'-vyavahāra
## Synonyms
*nīlāmbara* *cakravartī*—the grandfather of Śrī Caitanya Mahāprabhu; *ārādhya* *duṅhāra*—very worshipable for these two; *cakravartī*—Nīlāmbara Cakravartī; *kare*—does; *duṅhāya*—to the two of them; *bhrātṛ*-*vyavahāra*—treating as brothers.
## Translation
**Nīlāmbara Cakravartī, the grandfather of Śrī Caitanya Mahāprabhu, was much worshiped by the two brothers, but Nīlāmbara Cakravartī used to treat them as his own brothers.**