# Cc. Madhya 16.2 > জয় জয় গৌরচন্দ্র জয় নিত্যানন্দ ৷ > জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥২॥ ## Text > jaya jaya gauracandra jaya nityānanda > jayādvaita-candra jaya gaura-bhakta-vṛnda ## Synonyms *jaya jaya*—all glories; *gauracandra*—to Lord Śrī Caitanya Mahāprabhu; *jaya*—all glories; *nityānanda*—to Nityānanda Prabhu; *jaya*—all glories; *advaita-candra*—to Advaita Ācārya; *jaya*—all glories; *gaura-bhakta-vṛnda*—to the devotees of Lord Śrī Caitanya Mahāprabhu. ## Translation **All glories to Śrī Caitanya Mahāprabhu! All glories to Lord Nityānanda! All glories to Advaitacandra! All glories to all the devotees of the Lord!**