# Cc. Madhya 16.197 > মহাপাত্রে মহাপ্ৰভু করিলা বিদায় । > কান্দিতে কান্দিতে সেই তীরে রহি’ চায় ॥১৯৭॥ ## Text > mahā-pātre mahāprabhu karilā vidāya > kāndite kāndite sei tīre rahi' cāya ## Synonyms *mahā-pātre*—unto the *mahā-pātra*; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *karilā vidāya*—bade farewell; *kāndite kāndite*—crying and crying; *sei*—that *mahā-pātra*; *tīre*—on the bank; *rahi' cāya*—stood and watched. ## Translation **Finally Śrī Caitanya Mahāprabhu bade farewell to the mahā-pātra. Standing on the river bank and looking at the boat, the mahā-pātra began to cry.**