# Cc. Madhya 16.197 ## Text > mahā-pātre mahāprabhu karilā vidāya > kāndite kāndite sei tīre rahi' cāya ## Synonyms *mahā*-*pātre*—unto the *mahā-pātra*; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *karilā* *vidāya*—bade farewell; *kāndite* *kāndite*—crying and crying; *sei*—that *mahā-pātra*; *tīre*—on the bank; *rahi'* *cāya*—stood and watched. ## Translation **Finally Śrī Caitanya Mahāprabhu bade farewell to the mahā-pātra. Standing on the river bank and looking at the boat, the mahā-pātra began to cry.**