# Cc. Madhya 16.172
## Text
> tumi yadi ājñā deha' ethāke āsiyā
> yavana adhikārī yāya prabhuke miliyā
## Synonyms
*tumi*—you; *yadi*—if; *ājñā*—order; *deha'*—give; *ethāke*—here; *āsiyā*—coming; *yavana* *adhikārī*—the Mohammedan governor; *yāya*—may go; *prabhuke*—Lord Śrī Caitanya Mahāprabhu; *miliyā*—after meeting.
## Translation
**"If you agree, the Mohammedan governor will come here to meet Śrī Caitanya Mahāprabhu and then return.**