# Cc. Madhya 16.162-163 > প্রভুর সেই অদভুত চরিত্র দেখিয়া । > হিন্দু-চর কহে সেই যবন-পাশ গিয়া ॥১৬২॥ > ‘এক সন্ন্যাসী আইল জগন্নাথ হইতে । > অনেক সিদ্ধ-পুরুষ হয় তাঁহার সহিতে ॥১৬৩॥ ## Text > prabhura sei adabhuta caritra dekhiyā > hindu-cara kahe sei yavana-pāśa giyā > > 'eka sannyāsī āila jagannātha ha-ite > aneka siddha-puruṣa haya tāṅhāra sahite ## Synonyms *prabhura*—of Śrī Caitanya Mahāprabhu; *sei*—that; *adabhutacaritra*—wonderful characteristics; *dekhiyā*—seeing; *hindu-cara*—the Hindu spy; *kahe*—says; *sei*—that; *yavana-pāśa giyā*—going to the Mohammedan king; *eka sannyāsi*—one mendicant; *āila*—has come; *jagannātha ha-ite*—from Jagannātha Purī; *aneka*—many; *siddha-puruṣa*—liberated persons; *haya*—are; *tāṅhāra sahite*—with Him. ## Translation **The Mohammedan spy saw the wonderful characteristics of Śrī Caitanya Mahāprabhu, and when he returned to the Mohammedan governor, he told him, "A mendicant has come from Jagannātha Purī with many liberated persons.**