# Cc. Madhya 16.153
## Text
> ei-mata cali' prabhu 'remuṇā' āilā
> tathā haite rāmānanda-rāye vidāya dilā
## Synonyms
*ei*-*mata*—in this way; *cali'*—walking; *prabhu*—Śrī Caitanya Mahāprabhu; *remuṇā* *āilā*—came to Remuṇā; *tathā* *haite*—from there; *rāmānanda*-*rāye*—unto Rāmānanda Rāya; *vidāya* *dilā*—bade farewell.
## Translation
**Śrī Caitanya Mahāprabhu finally arrived at Remuṇā, where He bade farewell to Śrī Rāmānanda Rāya.**
## Purport
It was stated in the First Chapter of *Madhya-līlā,* verse 149, that Rāmānanda Rāya was bade farewell from Bhadraka. Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura states that in those days the place called Remuṇā also included Bhadraka.