# Cc. Madhya 16.151
> প্রভু বিদায় দিল, রায় যায় তাঁর সনে ।
> কৃষ্ণকথা রামানন্দ-সনে রাত্রি-দিনে ॥১৫১॥
## Text
> prabhu vidāya dila, rāya yāya tāṅra sane
> kṛṣṇa-kathā rāmānanda-sane rātri-dine
## Synonyms
*prabhu vidāya dila*—the Lord bade them farewell; *rāya*—Rāmānanda Rāya; *yāya*—goes; *tāṅra sane*—with Him; *kṛṣṇa-kathā*—discussion of topics of Lord Kṛṣṇa; *rāmānanda-sane*—with Rāmānanda; *rātri-dine*—day and night.
## Translation
**Śrī Caitanya Mahāprabhu bade farewell to the officers, and Rāya Rāmānanda continued on with the Lord. The Lord talked to Rāmānanda Rāya about Śrī Kṛṣṇa day and night.**