# Cc. Madhya 16.151
## Text
> prabhu vidāya dila, rāya yāya tāṅra sane
> kṛṣṇa-kathā rāmānanda-sane rātri-dine
## Synonyms
*prabhu* *vidāya* *dila*—the Lord bade them farewell; *rāya*—Rāmānanda Rāya; *yāya*—goes; *tāṅra* *sane*—with Him; *kṛṣṇa*-*kathā*—discussion of topics of Lord Kṛṣṇa; *rāmānanda*-*sane*—with Rāmānanda; *rātri*-*dine*—day and night.
## Translation
**Śrī Caitanya Mahāprabhu bade farewell to the officers, and Rāya Rāmānanda continued on with the Lord. The Lord talked to Rāmānanda Rāya about Śrī Kṛṣṇa day and night.**