# Cc. Madhya 16.143 > পণ্ডিতে লঞা যাইতে সার্বভৌমে আজ্ঞা দিলা ৷ > ভট্টাচার্য কহে, — “উঠ, ঐছে প্রভুর লীলা ॥১৪৩॥ ## Text > paṇḍite lañā yāite sārvabhaume ājñā dilā > bhaṭṭācārya kahe,—"uṭha, aiche prabhura līlā ## Synonyms *paṇḍite lañā*—taking the Paṇḍita; *yāite*—to go; *sārvabhauma*—unto Sārvabhauma Bhaṭṭācārya; *ājñā dilā*—gave an order; *bhaṭṭācārya kahe*—Sārvabhauma Bhaṭṭācārya said; *uṭha*—please get up; *aiche*—such; *prabhura līlā*—the way of the Lord's pastimes. ## Translation **Śrī Caitanya Mahāprabhu ordered Sārvabhauma Bhaṭṭācārya to take Gadādhara Paṇḍita with him. The Bhaṭṭācārya told Gadādhara Paṇḍita, "Get up! Such are the pastimes of Śrī Caitanya Mahāprabhu.**