# Cc. Madhya 16.143
## Text
> paṇḍite lañā yāite sārvabhaume ājñā dilā
> bhaṭṭācārya kahe,—"uṭha, aiche prabhura līlā
## Synonyms
*paṇḍite* *lañā*—taking the Paṇḍita; *yāite*—to go; *sārvabhauma*—unto Sārvabhauma Bhaṭṭācārya; *ājñā* *dilā*—gave an order; *bhaṭṭācārya* *kahe*—Sārvabhauma Bhaṭṭācārya said; *uṭha*—please get up; *aiche*—such; *prabhura* *līlā*—the way of the Lord's pastimes.
## Translation
**Śrī Caitanya Mahāprabhu ordered Sārvabhauma Bhaṭṭācārya to take Gadādhara Paṇḍita with him. The Bhaṭṭācārya told Gadādhara Paṇḍita, "Get up! Such are the pastimes of Śrī Caitanya Mahāprabhu.**