# Cc. Madhya 16.14-15 > যদ্যপি প্ৰভুর আজ্ঞা গৌড়েতে রহিতে । > নিত্যানন্দ-প্রভুকে প্রেমভক্তি প্রকাশিতে ॥১৪॥ > তথাপি চলিলা মহাপ্ৰভুরে দেখিতে । > নিত্যানন্দের প্রেম-চেষ্টা কে পারে বুঝিতে ॥১৫॥ ## Text > yadyapi prabhura ājñā gauḍete rahite > nityānanda-prabhuke prema-bhakti prakāśite > > tathāpi calilā mahāprabhure dekhite > nityānandera prema-ceṣṭā ke pāre bujhite ## Synonyms *yadyapi*—although; *prabhura*—of Śrī Caitanya Mahāprabhu; *ājñā*—the order; *gauḍete rahite*—to stay in Bengal; *nityānanda-prabhuke*—unto Nityānanda Prabhu; *prema-bhakti*—ecstatic love of Godhead; *prakāśite*—to preach; *tathāpi*—still; *calilā*—departed; *mahāprabhure*—Śrī Caitanya Mahāprabhu; *dekhite*—to see; *nityānandera*—of Lord Nityānanda Prabhu; *prema-ceṣṭā*—the activities of ecstatic love; *ke*—who; *pāre*—is able; *bujhite*—to understand. ## Translation **Although the Lord told Nityānanda Prabhu to stay in Bengal and spread ecstatic love of God, Nityānanda left to go see Caitanya Mahāprabhu. Who can understand Nityānanda Prabhu's ecstatic love?**