# Cc. Madhya 16.136 > এত বলি’ পণ্ডিত-গোসাঞি পৃথক্‌ চলিলা । > কটক আসি’ প্রভু তাঁরে সঙ্গে আনাইলা ॥১৩৬॥ ## Text > eta bali' paṇḍita-gosāñi pṛthak calilā > kaṭaka āsi' prabhu tāṅre saṅge ānāilā ## Synonyms *eta bali'*—saying this; *paṇḍita-gosāñi*—Gadādhara Paṇḍita; *pṛthak calilā*—proceeded separately; *kaṭaka āsi'*—when He came to Kaṭaka; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—him; *saṅge*—with Him; *ānāilā*—brought. ## Translation **Thus Gadādhara Paṇḍita Gosvāmī traveled alone, but when they all arrived at Kaṭaka, Śrī Caitanya Mahāprabhu called him, and he went in the Lord's company.**