# Cc. Madhya 16.13 ## Text > sabe meli' gelā advaita ācāryera pāśe > prabhu dekhite ācārya calilā ullāse ## Synonyms *sabe*—everyone; *meli'*—after assembling together; *gelā*—went; *advaita*—Advaita; *ācāryera*—of the leader of Navadvīpa; *pāśe*—in the presence; *prabhu* *dekhite*—to see Lord Śrī Caitanya Mahāprabhu; *ācārya*—Advaita Ācārya; *calilā*—departed; *ullāse*—in great jubilation. ## Translation **All the Bengali devotees gathered around Advaita Ācārya, and in great jubilation Advaita Ācārya departed to Jagannātha Purī to see Śrī Caitanya Mahāprabhu.**