# Cc. Madhya 16.13
## Text
> sabe meli' gelā advaita ācāryera pāśe
> prabhu dekhite ācārya calilā ullāse
## Synonyms
*sabe*—everyone; *meli'*—after assembling together; *gelā*—went; *advaita*—Advaita; *ācāryera*—of the leader of Navadvīpa; *pāśe*—in the presence; *prabhu* *dekhite*—to see Lord Śrī Caitanya Mahāprabhu; *ācārya*—Advaita Ācārya; *calilā*—departed; *ullāse*—in great jubilation.
## Translation
**All the Bengali devotees gathered around Advaita Ācārya, and in great jubilation Advaita Ācārya departed to Jagannātha Purī to see Śrī Caitanya Mahāprabhu.**