# Cc. Madhya 16.125 ## Text > svagaṇa-sahite prabhu prasāda aṅgīkari' > uṭhiyā calilā prabhu bali' 'hari' 'hari' ## Synonyms *sva*-*gaṇa*-*sahite*—with His personal associates; *prabhu*—Śrī Caitanya Mahāprabhu; *prasāda*—the remnants of food; *aṅgīkari'*—accepting; *uṭhiyā*—standing up; *calilā*—started; *prabhu*—Śrī Caitanya Mahāprabhu; *bali'*—uttering; *hari* *hari*—Hari, Hari. ## Translation **After accepting the prasāda, Śrī Caitanya Mahāprabhu stood up and started to go, chanting the holy names, "Hari! Hari!"**