# Cc. Madhya 16.101 ## Text > rāmānanda-rāya saba-gaṇe nimantrila > bāhira udyāne āsi' prabhu vāsā kaila ## Synonyms *rāmānanda*-*rāya*—Rāmānanda Rāya; *saba*-*gaṇe*—all the followers of Śrī Caitanya Mahāprabhu; *nimantrila*—invited; *bāhira* *udyāne*—in an outside garden; *āsi'*—coming; *prabhu*—Śrī Caitanya Mahāprabhu; *vāsā* *kaila*—made His resting place. ## Translation **Rāmānanda Rāya invited all the others for their meals, and Śrī Caitanya Mahāprabhu made His resting place in a garden outside the temple.**