# Cc. Madhya 15.45 > শ্রীবাস-পণ্ডিতে প্রভু করি’ আলিঙ্গন ৷ কণ্ঠে ধরি’ কহে তাঁরে মধুর বচন ॥৪৫॥ ## Text > śrīvāsa-paṇḍite prabhu kari' āliṅgana > kaṇṭhe dhari' kahe tāṅre madhura vacana ## Synonyms *śrīvāsa-paṇḍite*—unto Śrīvāsa Paṇḍita; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *kari'*—doing; *āliṅgana*—embracing; *kaṇṭhe dhari'*—catching his neck; *kahe*—says; *tāṅre*—unto him; *madhura vacana*—sweet words. ## Translation **Śrī Caitanya Mahāprabhu then embraced Śrīvāsa Paṇḍita and, with His arm about his neck, began to speak to him in sweet words.**