# Cc. Madhya 15.4 ## Text > ei-mata mahāprabhu bhakta-gaṇa-saṅge > nīlācale rahi' kare nṛtya-gīta-raṅge ## Synonyms *ei*-*mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *bhakta*-*gaṇa*-*saṅge*—with His devotees; *nīlācale* *rahi'*—staying at Nīlācala, Jagannātha Purī; *kare*—performs; *nṛtya*-*gīta*-*raṅge*—chanting and dancing with great pleasure. ## Translation **While Śrī Caitanya Mahāprabhu stayed at Jagannātha Purī, He constantly enjoyed chanting and dancing with His devotees.**