# Cc. Madhya 15.37 > একদিন মহাপ্রভু নিত্যানন্দে লঞা । > দুই ভাই যুক্তি কৈল নিভৃতে বসিয়া ॥৩৭॥ ## Text > eka-dina mahāprabhu nityānande lañā > dui bhāi yukti kaila nibhṛte vasiyā ## Synonyms *eka-dina*—one day; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *nityānandelañā*—taking Lord Nityānanda Prabhu; *dui bhāi*—two brothers; *yukti kaila*—consulted; *nibhṛte vasiyā*—sitting in a solitary place. ## Translation **One day the two brothers, Śrī Caitanya Mahāprabhu and Nityānanda Prabhu, consulted one another, sitting together in a solitary place.**