# Cc. Madhya 15.37
> একদিন মহাপ্রভু নিত্যানন্দে লঞা ।
> দুই ভাই যুক্তি কৈল নিভৃতে বসিয়া ॥৩৭॥
## Text
> eka-dina mahāprabhu nityānande lañā
> dui bhāi yukti kaila nibhṛte vasiyā
## Synonyms
*eka-dina*—one day; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *nityānandelañā*—taking Lord Nityānanda Prabhu; *dui bhāi*—two brothers; *yukti kaila*—consulted; *nibhṛte vasiyā*—sitting in a solitary place.
## Translation
**One day the two brothers, Śrī Caitanya Mahāprabhu and Nityānanda Prabhu, consulted one another, sitting together in a solitary place.**