# Cc. Madhya 15.3
> জয় শ্রীচৈতন্যচরিতামৃত-শ্রোতাগণ ।
> চৈতন্যচরিতামৃত — যাঁর প্রাণধন ॥৩॥
## Text
> jaya śrī-caitanya-caritāmṛta-śrotā-gaṇa
> caitanya-caritāmṛta—yāṅra prāṇa-dhana
## Synonyms
*jaya*—all glories; *śrī-caitanya-caritāmṛta-śrotā-gaṇa*—to the listeners of *Śrī Caitanya-caritāmṛta*; *caitanya-caritāmṛta*—*Caitanya-caritāmṛta*; *yāṅra*—of whom; *prāṇa-dhana*—the life and soul.
## Translation
**All glories to the listeners of Śrī Caitanya-caritāmṛta who have accepted it as their life and soul.**