# Cc. Madhya 15.296 > সেই অমোঘ হৈল প্রভুর ভক্ত ‘একান্ত’ । > প্রেমে নাচে, কৃষ্ণনাম লয় মহাশান্ত ॥২৯৬॥ ## Text > sei amogha haila prabhura bhakta 'ekānta' > preme nāce, kṛṣṇa-nāma laya mahā-śānta ## Synonyms *sei amogha*—that same Amogha; *haila*—became; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *bhakta*—devotee; *ekānta*—unflinching; *preme nāce*—dances in ecstasy; *kṛṣṇa-nāma laya*—chants the Hare Kṛṣṇa *mahā-mantra*; *mahā-śānta*—very peaceful. ## Translation **Thereafter, Amogha became an unalloyed devotee of Śrī Caitanya Mahāprabhu. He danced in ecstasy and peacefully chanted the holy name of Lord Kṛṣṇa.**