# Cc. Madhya 15.295
> এত বলি’ প্রভু গেলা ঈশ্বর-দরশনে ৷
> ভট্ট স্নান দর্শন করি’ করিলা ভোজনে ॥২৯৫॥
## Text
> eta bali' prabhu gelā īśvara-daraśane
> bhaṭṭa snāna darśana kari' karilā bhojane
## Synonyms
*eta bali'*—saying this; *prabhu*—Śrī Caitanya Mahāprabhu; *gelā*—went; *īśvara-daraśane*—to see Lord Jagannātha; *bhaṭṭa*—Sārvabhauma Bhaṭṭācārya; *snāna darśana kari'*—finishing his bathing and seeing of Lord Jagannātha; *karilā bhojane*—accepted food.
## Translation
**After saying this, Śrī Caitanya Mahāprabhu went to see Lord Jagannātha. Sārvabhauma Bhaṭṭācārya completed his bath, went to see Lord Jagannātha and then returned to his house to accept food.**