# Cc. Madhya 15.294 > প্রভু কহে, — গোপীনাথ, ইহাঞি রহিবা । > ইঁহো প্রসাদ পাইলে, বার্তা আমাকে কহিবা ॥২৯৪॥ ## Text > prabhu kahe,—gopīnātha, ihāñi rahibā > iṅho prasāda pāile, vārtā āmāke kahibā ## Synonyms *prabhukahe*—Śrī Caitanya Mahāprabhu said; *gopīnātha*—Gopīnātha; *ihāñi rahibā*—please stay here; *iṅho*—Sārvabhauma Bhaṭṭācārya; *prasāda pāile*—when he takes his lunch; *vārtā*—the news; *āmāke kahibā*—inform Me. ## Translation **Śrī Caitanya Mahāprabhu then told Gopīnātha, "Stay here and inform Me when Sārvabhauma Bhaṭṭācārya has taken his prasāda."**