# Cc. Madhya 15.294 ## Text > prabhu kahe,—gopīnātha, ihāñi rahibā > iṅho prasāda pāile, vārtā āmāke kahibā ## Synonyms *prabhukahe*—Śrī Caitanya Mahāprabhu said; *gopīnātha*—Gopīnātha; *ihāñi* *rahibā*—please stay here; *iṅho*—Sārvabhauma Bhaṭṭācārya; *prasāda* *pāile*—when he takes his lunch; *vārtā*—the news; *āmāke* *kahibā*—inform Me. ## Translation **Śrī Caitanya Mahāprabhu then told Gopīnātha, "Stay here and inform Me when Sārvabhauma Bhaṭṭācārya has taken his prasāda."**