# Cc. Madhya 15.294
## Text
> prabhu kahe,—gopīnātha, ihāñi rahibā
> iṅho prasāda pāile, vārtā āmāke kahibā
## Synonyms
*prabhukahe*—Śrī Caitanya Mahāprabhu said; *gopīnātha*—Gopīnātha; *ihāñi* *rahibā*—please stay here; *iṅho*—Sārvabhauma Bhaṭṭācārya; *prasāda* *pāile*—when he takes his lunch; *vārtā*—the news; *āmāke* *kahibā*—inform Me.
## Translation
**Śrī Caitanya Mahāprabhu then told Gopīnātha, "Stay here and inform Me when Sārvabhauma Bhaṭṭācārya has taken his prasāda."**