# Cc. Madhya 15.285
## Text
> aparādha' nāhi, sadā lao kṛṣṇa-nāma
> eta bali' prabhu āilā sārvabhauma-sthāna
## Synonyms
*aparādha'* *nāhi*—do not commit offenses; *sadā*—always; *lao*—chant; *kṛṣṇa*-*nāma*—the Hare Kṛṣṇa *mahā-mantra*; *eta* *bali'*—saying this; *prabhu*—Śrī Caitanya Mahāprabhu; *āilā*—came; *sārvabhauma*-*sthāna*—to the place of Sārvabhauma Bhaṭṭācārya.
## Translation
**"Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses." After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma's house."**