# Cc. Madhya 15.283
> প্রভু আশ্বাসন করে স্পর্শি’ তার গাত্র ।
> সার্বভৌম-সম্বন্ধে তুমি মোর স্নেহপাত্র ॥২৮৩॥
## Text
> prabhu āśvāsana kare sparśi' tāra gātra
> sārvabhauma-sambandhe tumi mora sneha-pātra
## Synonyms
*prabhu*—Śrī Caitanya Mahāprabhu; *āśvāsana kare*—pacifies; *sparśi'*—touching; *tāra*—his; *gātra*—body; *sārvabhauma-sambandhe*—because of a relation to Sārvabhauma Bhaṭṭācārya; *tumi*—you; *mora*—My; *sneha-pātra*—object of affection.
## Translation
**After this, Śrī Caitanya Mahāprabhu pacified Amogha by touching his body and saying, "You are the object of My affection because you are the son-in-law of Sārvabhauma Bhaṭṭācārya.**