# Cc. Madhya 15.283
## Text
> prabhu āśvāsana kare sparśi' tāra gātra
> sārvabhauma-sambandhe tumi mora sneha-pātra
## Synonyms
*prabhu*—Śrī Caitanya Mahāprabhu; *āśvāsana* *kare*—pacifies; *sparśi'*—touching; *tāra*—his; *gātra*—body; *sārvabhauma*-*sambandhe*—because of a relation to Sārvabhauma Bhaṭṭācārya; *tumi*—you; *mora*—My; *sneha*-*pātra*—object of affection.
## Translation
**After this, Śrī Caitanya Mahāprabhu pacified Amogha by touching his body and saying, "You are the object of My affection because you are the son-in-law of Sārvabhauma Bhaṭṭācārya.**