# Cc. Madhya 15.28
> বহুমূল্য বস্ত্র প্রভু মস্তকে বান্ধিল । আচার্যাদি প্রভুর গণেরে পরাইল ॥২৮॥
## Text
> bahu-mūlya vastra prabhu-mastake bāndhila
> ācāryādi prabhura gaṇere parāila
## Synonyms
*bahu-mūlya*—very valuable; *vastra*—cloth; *prabhu-mastake*—on the head of Śrī Caitanya Mahāprabhu; *bāndhila*—wrapped; *ācārya-ādi*—headed by Advaita Ācārya; *prabhura*—of Śrī Caitanya Mahāprabhu; *gaṇere*—on the associates; *parāila*—put.
## Translation
**This valuable cloth was wrapped around the head of Śrī Caitanya Mahāprabhu. The other devotees, headed by Advaita Ācārya, also had cloths wrapped about their heads.**