# Cc. Madhya 15.271
> গোপীনাথাচার্য গেলা প্রভু-দরশনে ।
> প্রভু তাঁরে পুছিল ভট্টাচার্য-বিবরণে ॥২৭১॥
## Text
> gopīnāthācārya gelā prabhu-daraśane
> prabhu tāṅre puchila bhaṭṭācārya-vivaraṇe
## Synonyms
*gopīnāthācārya*—Gopīnātha Ācārya; *gelā*—went; *prabhu-daraśane*—to see Lord Śrī Caitanya Mahāprabhu; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *tāṅre*—unto Him; *puchila*—inquired; *bhaṭṭācārya-vivaraṇe*—the affairs in the house of Sārvabhauma Bhaṭṭācārya.
## Translation
**At this time, Gopīnātha Ācārya went to see Śrī Caitanya Mahāprabhu, and the Lord asked him about the events taking place in Sārvabhauma Bhaṭṭācārya's house.**