# Cc. Madhya 15.244
## Text
> eta śuni' hāsi' prabhu vasilā bhojane
> jagannāthera prasāda bhaṭṭa dena harṣa-mane
## Synonyms
*eta* *śuni'*—hearing this; *hāsi'*—smiling; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *vasilā* *bhojane*—sat down to eat; *jagannāthera*—of Lord Jagannātha; *prasāda*—remnants of food; *bhaṭṭa*—Sārvabhauma Bhaṭṭācārya; *dena* *harṣa*-*mane*—delivers in great happiness.
## Translation
**Hearing this, Śrī Caitanya Mahāprabhu smiled and sat down to eat. Bhaṭṭācārya, with great pleasure, first offered Him the prasāda from the Jagannātha temple.**