# Cc. Madhya 15.242
> গোবর্ধন-যজ্ঞে অন্ন খাইলা রাশি রাশি ৷
> তার লেখায় এই অন্ন নহে এক গ্রাসী ॥২৪২॥
## Text
> govardhana-yajñe anna khāilā rāśi rāśi
> tāra lekhāya ei anna nahe eka grāsī
## Synonyms
*govardhana-yajñe*—in the Govardhana-pūjā sacrifice; *anna*—food; *khāilā*—You ate; *rāśi rāśi*—stacks; *tāra*—to that; *lekhāya*—in comparison; *ei*—this; *anna*—food; *nahe*—not; *eka grāsī*—one morsel.
## Translation
**"Indeed," Sārvabhauma Bhaṭṭācārya continued, "at the Govardhana-pūjā ceremony You ate stacks of rice. In comparison to that, this small quantity is not even a morsel for You.**