# Cc. Madhya 15.229 > অন্নের সৌরভ্য, বর্ণ — অতি মনোরম ৷ > রাধাকৃষ্ণ সাক্ষাৎ ইহাঁ করিয়াছেন ভোজন ॥২২৯॥ ## Text > annera saurabhya, varṇa—ati manorama > rādhā-kṛṣṇa sākṣāt ihāṅ kariyāchena bhojana ## Synonyms *annera saurabhya*—the flavor of the cooked rice; *varṇa*—color; *ati manorama*—very attractive; *rādhā-kṛṣṇa*—Lord Kṛṣṇa and Rādhārāṇī; *sākṣāt*—directly; *ihāṅ*—all this; *kariyāchena bhojana*—have eaten. ## Translation **"The color of the rice is so attractive and its aroma so good that it appears Rādhā and Kṛṣṇa have directly taken it.**