# Cc. Madhya 15.224 > অন্নাদি দেখিয়া প্রভু বিস্মিত হঞা । ভট্টাচার্যে কহে কিছু ভঙ্গি করিয়া ॥২২৪॥ ## Text > annādi dekhiyā prabhu vismita hañā > bhaṭṭācārye kahe kichu bhaṅgi kariyā ## Synonyms *anna-ādi dekhiyā*—seeing the arrangement of food; *prabhu*—Śrī Caitanya Mahāprabhu; *vismita hañā*—being astonished; *bhaṭṭācārye kahe*—said to Bhaṭṭācārya; *kichu*—some; *bhaṅgi*—gesture; *kariyā*—making. ## Translation **Śrī Caitanya Mahāprabhu was a little astonished to see the gorgeous arrangement, and, gesturing, He spoke to Sārvabhauma Bhaṭṭācārya.**