# Cc. Madhya 15.222
## Text
> hena-kāle mahāprabhu madhyāhna kariyā
> ekale āila tāṅra hṛdaya jāniyā
## Synonyms
*hena*-*kāle*—at this time; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *madhyāhna* *kariyā*—finishing His midday duties; *ekale*—alone; *āila*—came; *tāṅra*—of Sārvabhauma Bhaṭṭācārya; *hṛdaya*—the heart; *jāniyā*—knowing.
## Translation
**When everything was ready, Śrī Caitanya Mahāprabhu came there alone after finishing His midday duties. He knew the heart of Sārvabhauma Bhaṭṭācārya.**