# Cc. Madhya 15.222 ## Text > hena-kāle mahāprabhu madhyāhna kariyā > ekale āila tāṅra hṛdaya jāniyā ## Synonyms *hena*-*kāle*—at this time; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *madhyāhna* *kariyā*—finishing His midday duties; *ekale*—alone; *āila*—came; *tāṅra*—of Sārvabhauma Bhaṭṭācārya; *hṛdaya*—the heart; *jāniyā*—knowing. ## Translation **When everything was ready, Śrī Caitanya Mahāprabhu came there alone after finishing His midday duties. He knew the heart of Sārvabhauma Bhaṭṭācārya.**