# Cc. Madhya 15.219
> শ্রদ্ধা করি’ ভট্টাচার্য সব করাইল । শুভ্র-পীঠোপরি সূক্ষ্ম বসন পাতিল ॥২১৯॥
## Text
> śraddhā kari' bhaṭṭācārya saba karāila
> śubhra-pīṭhopari sūkṣma vasana pātila
## Synonyms
*śraddhā kari'*—with great respect; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *saba karāila*—had them all prepared; *śubhra*—white; *pīṭha*—a wooden platform; *upari*—over; *sūkṣma*—fine; *vasana*—cloth; *pātila*—spread.
## Translation
**Thus Bhaṭṭācārya prepared a great variety of food and spread a fine cloth over a white wooden platform.**