# Cc. Madhya 15.201 > ঘরে আসি’ ভট্টাচার্য তাঁরে আজ্ঞা দিল । > আনন্দে ষাঠীর মাতা পাক চড়াইল ॥২০১॥ ## Text > ghare āsi' bhaṭṭācārya tāṅre ājñā dila > ānande ṣāṭhīra mātā pāka caḍāila ## Synonyms *ghare āsi'*—coming home; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *tāṅre*—her; *ājñā dila*—ordered; *ānande*—with great satisfaction; *ṣāṭhīra mātā*—the mother of Ṣāṭhī; *pāka caḍāila*—began cooking. ## Translation **After returning to his home, Sārvabhauma Bhaṭṭācārya gave orders to his wife, and his wife, known as Ṣāṭhīra Mātā, the mother of Ṣāṭhī, began cooking with great pleasure.**