# Cc. Madhya 15.200
> ‘ষাঠির মাতা’ নাম, ভট্টাচার্যের গৃহিণী ।
> প্রভুর মহাভক্ত তেঁহো, স্নেহেতে জননী ॥২০০॥
## Text
> 'ṣāṭhīra mātā' nāma, bhaṭṭācāryera gṛhiṇī
> prabhura mahā-bhakta teṅho, snehete jananī
## Synonyms
*ṣāṭhīra mātā*—the mother of Ṣāṭhī; *nāma*—named; *bhaṭṭācāryera gṛhiṇī*—the wife of Sārvabhauma Bhaṭṭācārya; *prabhura*—of Śrī Caitanya Mahāprabhu; *mahā-bhakta*—a great devotee; *teṅho*—she; *snehete*—in affection; *jananī*—just like a mother.
## Translation
**Sārvabhauma Bhaṭṭācārya's wife was known as the mother of Ṣāṭhī. She was a great devotee of Śrī Caitanya Mahāprabhu, and she was affectionate like a mother.**