# Cc. Madhya 15.199
> প্রভুর ইঙ্গিত পাঞা আনন্দিত মন ৷
> সেই দিন মহাপ্রভুর কৈল নিমন্ত্রণ ॥১৯৯॥
## Text
> prabhura iṅgita pāñā ānandita mana
> sei dina mahāprabhura kaila nimantraṇa
## Synonyms
*prabhura*—of Śrī Caitanya Mahāprabhu; *iṅgita*—acceptance; *pāñā*—receiving; *ānandita*—very happy; *mana*—mind; *sei dina*—on that day; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *kaila*—made; *nimantraṇa*—invitation.
## Translation
**Having this arrangement confirmed by Śrī Caitanya Mahāprabhu, the Bhaṭṭācārya became very glad and immediately invited the Lord to his house on that very day.**