# Cc. Madhya 15.191 > তবে সার্বভৌম প্রভুর চরণে ধরিয়া । > ‘দশদিন ভিক্ষা কর’ কহে বিনতি করিয়া ॥১৯১॥ ## Text > tabe sārvabhauma prabhura caraṇe dhariyā > 'daśa-dina bhikṣā kara' kahe vinati kariyā ## Synonyms *tabe*—thereafter; *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *caraṇe dhariyā*—catching the lotus feet; *daśa-dina*—for ten days; *bhikṣā kara*—accept lunch; *kahe*—says; *vinati kariyā*—with great submission. ## Translation **Sārvabhauma Bhaṭṭācārya then caught hold of the Lord's lotus feet and submissively begged, "Please accept lunch for at least ten days."**