# Cc. Madhya 15.19 > কানাঞি-খুটিয়া আছেন ‘নন্দ’-বেশ ধরি’ । > জগন্নাথ মাহাতি হঞাছেন ‘ব্রজেশ্বরী’ ॥১৯॥ ## Text > kānāñi-khuṭiyā āchena 'nanda'-veśa dhari' > jagannātha-māhāti hañāchena 'vrajeśvarī' ## Synonyms *kānāñi-khuṭiyā*—Kānāñi Khuṭiyā; *āchena*—is; *nanda-veśa dhari'*—in the dress of Nanda Mahārāja; *jagannātha-māhāti*—Jagannātha Māhāti; *hañāchena*—was; *vrajeśvarī*—mother Yaśodā. ## Translation **Kānāñi Khuṭiyā dressed himself like Nanda Mahārāja, and Jagannātha Māhāti dressed himself as mother Yaśodā.**