# Cc. Madhya 15.183 ## Text > gadādhara-paṇḍita rahilā prabhura pāśe > yameśvare prabhu yāṅre karāilā āvāse ## Synonyms *gadādhara*-*paṇḍita*—Gadādhara Paṇḍita; *rahilā*—remained; *prabhura* *pāśe*—along with Śrī Caitanya Mahāprabhu; *yameśvare*—at Yameśvara; *prabhu*—Śrī Caitanya Mahāprabhu; *yāṅre*—unto whom; *karāilā*—made to take; *āvāse*—residence. ## Translation **Gadādhara Paṇḍita remained with Śrī Caitanya Mahāprabhu, and he was given a place to live at Yameśvara.** ## Purport Yameśvara is on the southwest side of the Jagannātha temple. Gadādhara Paṇḍita resided there, and there was a small garden and a sandy beach known as Yameśvara-ṭoṭā.