# Cc. Madhya 15.16
> চারিমাস রহিলা সবে মহাপ্রভু-সঙ্গে ।
> জগন্নাথের নানা যাত্রা দেখে মহারঙ্গে ॥১৬॥
## Text
> cāri-māsa rahilā sabe mahāprabhu-saṅge
> jagannāthera nānā yātrā dekhe mahā-raṅge
## Synonyms
*cāri-māsa*—four months; *rahilā*—remain; *sabe*—all the devotees; *mahāprabhu-saṅge*—with Lord Caitanya Mahāprabhu; *jagannāthera*—of Lord Jagannātha; *nānā yātrā*—many festivals; *dekhe*—they see; *mahā-raṅge*—with great pleasure.
## Translation
**All the devotees remained at Jagannātha Purī for four continuous months, and they observed all Lord Jagannātha's festivals with great pleasure.**