# Cc. Madhya 14.98
## Text
> prati-vṛkṣa-tale prabhu karena nartana
> vāsudeva-datta mātra karena gāyana
## Synonyms
*prati*-*vṛkṣa*-*tale*—underneath each tree; *prabhu*—Śrī Caitanya Mahāprabhu; *karena* *nartana*—dances; *vāsudeva*-*datta*—Vāsudeva Datta; *mātra*—only; *karena*—performs; *gāyana*—chanting.
## Translation
**As Śrī Caitanya Mahāprabhu danced beneath each and every tree, Vāsudeva Datta sang alone.**