# Cc. Madhya 14.98 ## Text > prati-vṛkṣa-tale prabhu karena nartana > vāsudeva-datta mātra karena gāyana ## Synonyms *prati*-*vṛkṣa*-*tale*—underneath each tree; *prabhu*—Śrī Caitanya Mahāprabhu; *karena* *nartana*—dances; *vāsudeva*-*datta*—Vāsudeva Datta; *mātra*—only; *karena*—performs; *gāyana*—chanting. ## Translation **As Śrī Caitanya Mahāprabhu danced beneath each and every tree, Vāsudeva Datta sang alone.**