# Cc. Madhya 14.98 > প্রতি-বৃক্ষতলে প্রভু করেন নর্তন । > বাসুদেব-দত্ত মাত্র করেন গায়ন ॥৯৮॥ ## Text > prati-vṛkṣa-tale prabhu karena nartana > vāsudeva-datta mātra karena gāyana ## Synonyms *prati-vṛkṣa-tale*—underneath each tree; *prabhu*—Śrī Caitanya Mahāprabhu; *karena nartana*—dances; *vāsudeva-datta*—Vāsudeva Datta; *mātra*—only; *karena*—performs; *gāyana*—chanting. ## Translation **As Śrī Caitanya Mahāprabhu danced beneath each and every tree, Vāsudeva Datta sang alone.**