# Cc. Madhya 14.96
## Text
> bhakta-gaṇa-saṅge prabhu udyāne āsiyā
> vṛndāvana-vihāra kare bhakta-gaṇa lañā
## Synonyms
*bhakta*-*gaṇa*-*saṅge*—with the devotees; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *udyāne*—in the garden; *āsiyā*—coming; *vṛndāvana*-*vihāra*—the pastimes of Vṛndāvana; *kare*—performs; *bhakta*-*gaṇa* *lañā*—with all the devotees.
## Translation
**Accompanied by His devotees, Śrī Caitanya Mahāprabhu then went into the garden and enjoyed the pastimes of Vṛndāvana.**
## Purport
Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura has pointed out that this *vṛndāvana-vihāra*—the pastimes of Vṛndāvana-does not refer to Kṛṣṇa's mixing with the *gopīs* or the transcendental mellow of *parakīya-rasa.* Śrī Caitanya Mahāprabhu's *vṛndāvana-līlā* in the garden of Jagannātha Purī did not involve association with women or with other people's wives in the fashion transcendentally demonstrated by Śrī Kṛṣṇa. In His *vṛndāvana-līlā,* Śrī Caitanya Mahāprabhu conceived of Himself as the assistant of Śrīmatī Rādhārāṇī. When Śrīmatī Rādhārāṇī enjoyed the company of Kṛṣṇa, Her maidservants were very pleased. One should not compare Śrī Caitanya Mahāprabhu's *vṛndāvana-vihāra* in the garden of Jagannātha with the activities of the *gaurāṅga-nāgarīs.*