# Cc. Madhya 14.93
> বাণীনাথ আর যত প্রসাদ আনিল ।
> মহাপ্ৰভুর গণে সেই প্রসাদ খাইল ॥৯৩॥
## Text
> vāṇīnātha āra yata prasāda ānila
> mahāprabhura gaṇe sei prasāda khāila
## Synonyms
*vāṇīnātha*—Vāṇīnātha Rāya; *āra*—extra; *yata*—whatever; *prasāda*—remnants of food; *ānila*—brought; *mahāprabhura gaṇe*—the personal associates of Śrī Caitanya Mahāprabhu; *sei*—those; *prasāda*—remnants of food; *khāila*—ate.
## Translation
**Whatever extra prasāda was brought by Vāṇīnātha Rāya was taken by the other associates of Śrī Caitanya Mahāprabhu.**