# Cc. Madhya 14.93 > বাণীনাথ আর যত প্রসাদ আনিল । > মহাপ্ৰভুর গণে সেই প্রসাদ খাইল ॥৯৩॥ ## Text > vāṇīnātha āra yata prasāda ānila > mahāprabhura gaṇe sei prasāda khāila ## Synonyms *vāṇīnātha*—Vāṇīnātha Rāya; *āra*—extra; *yata*—whatever; *prasāda*—remnants of food; *ānila*—brought; *mahāprabhura gaṇe*—the personal associates of Śrī Caitanya Mahāprabhu; *sei*—those; *prasāda*—remnants of food; *khāila*—ate. ## Translation **Whatever extra prasāda was brought by Vāṇīnātha Rāya was taken by the other associates of Śrī Caitanya Mahāprabhu.**