# Cc. Madhya 14.89 ## Text > āpane tāṅhāra upara karila śayana > 'śeṣa-śāyī-līlā' prabhu kaila prakaṭana ## Synonyms *āpane*—personally; *tāṅhāra* *upara*—upon Advaita Ācārya; *karila* *śayana*—lay down; *śeṣa*-*śāyī*-*līlā*—the pastimes of Śeṣaśāyī Viṣṇu; *prabhu*—Śrī Caitanya Mahāprabhu; *kaila* *prakaṭana*—demonstrated. ## Translation **Lying down on Advaita Prabhu, who was floating on the water, Śrī Caitanya Mahāprabhu demonstrated the pastime of Śeṣaśāyī Viṣṇu.**