# Cc. Madhya 14.88
> হাসি’ মহাপ্রভু তবে অদ্বৈতে আনিল ।
> জলের উপরে তাঁরে শেষ-শয্যা কৈল ॥৮৮॥
## Text
> hāsi' mahāprabhu tabe advaite ānila
> jalera upare tāṅre śeṣa-śayyā kaila
## Synonyms
*hāsi'*—smiling; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tabe*—at that time; *advaite ānila*—called for Advaita Ācārya; *jalera upare*—on the surface of the water; *tāṅre*—Him; *śeṣa-śayyā*—the Śeṣa Nāga bed; *kaila*—made.
## Translation
**After Gopīnātha Ācārya finished talking, Śrī Caitanya Mahāprabhu smiled and, calling for Advaita Ācārya, made Him act like the Śeṣa Nāga bed.**