# Cc. Madhya 14.88 ## Text > hāsi' mahāprabhu tabe advaite ānila > jalera upare tāṅre śeṣa-śayyā kaila ## Synonyms *hāsi'*—smiling; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tabe*—at that time; *advaite* *ānila*—called for Advaita Ācārya; *jalera* *upare*—on the surface of the water; *tāṅre*—Him; *śeṣa*-*śayyā*—the Śeṣa Nāga bed; *kaila*—made. ## Translation **After Gopīnātha Ācārya finished talking, Śrī Caitanya Mahāprabhu smiled and, calling for Advaita Ācārya, made Him act like the Śeṣa Nāga bed.**