# Cc. Madhya 14.83 > মহাপ্ৰভু তাঁ দোঁহার চাঞ্চল্য দেখিয়া । গোপীনাথাচার্যে কিছু কহেন হাসিয়া ॥৮৩॥ ## Text > mahāprabhu tāṅ doṅhāra cāñcalya dekhiyā > gopīnāthācārye kichu kahena hāsiyā ## Synonyms *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāṅ doṅhāra*—of these two persons; *cāñcalya*—restlessness; *dekhiyā*—seeing; *gopīnātha-ācārye*—unto Gopīnātha Ācārya; *kichu*—something; *kahena*—says; *hāsiyā*—smiling. ## Translation **When Śrī Caitanya Mahāprabhu saw the exuberance of Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya, He smiled and spoke to Gopīnātha Ācārya.**