# Cc. Madhya 14.83
## Text
> mahāprabhu tāṅ doṅhāra cāñcalya dekhiyā
> gopīnāthācārye kichu kahena hāsiyā
## Synonyms
*mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāṅ* *doṅhāra*—of these two persons; *cāñcalya*—restlessness; *dekhiyā*—seeing; *gopīnātha*-*ācārye*—unto Gopīnātha Ācārya; *kichu*—something; *kahena*—says; *hāsiyā*—smiling.
## Translation
**When Śrī Caitanya Mahāprabhu saw the exuberance of Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya, He smiled and spoke to Gopīnātha Ācārya.**