# Cc. Madhya 14.74
> রাধা-সঙ্গে কৃষ্ণ-লীলা — এই হৈল জ্ঞানে ।
> এই রসে মগ্ন প্রভু হইলা আপনে ॥৭৪॥
## Text
> rādhā-saṅge kṛṣṇa-līlā-ei haila jñāne
> ei rase magna prabhu ha-ilā āpane
## Synonyms
*rādhā-saṅge*—with Rādhārāṇī; *kṛṣṇa-līlā*—pastimes of Lord Kṛṣṇa; *ei haila jñāne*—this was His consciousness; *ei rase magna*—merged in this mellow; *prabhu*—Lord Caitanya Mahāprabhu; *ha-ilā āpane*—remained personally.
## Translation
**Śrī Caitanya Mahāprabhu was always thinking of the pastimes of Rādhā and Kṛṣṇa, and He remained personally merged in this consciousness.**